भारतीयसंस्कृतितत्त्वविमर्शः -डाॅ अशोकचन्द्रगौड़शास्त्री

भारतीयसंस्कृतितत्त्वविमर्शः -डाॅ अशोकचन्द्रगौड़शास्त्री
Product Code: ISBN 81-7081-692-0
Availability: In Stock
Price: Rs.600 Rs.480
Qty:     - OR -   Add to Wish List
Add to Compare

विद्यावाचस्पति डाॅ. अशोकचन्द्रगौड़शास्त्रिणा विरचितः द्वाविन्शतिमितेश्वध्यायेषु गुम्फ़ित: "भारतीयसंस्कृतितत्त्वविमर्श" नामा ग्रन्थः सरलया शस्त्रीयसंस्कृतगिरा-संस्कृति-भारतीयसंस्कृतिस्वरुप वैशिष्ट्यनिरूपेण च साकम् वैदिक कालादारभ्य आधुनिककालं यावत् विविधपक्षविवेचनपूर्वकं संस्कृतेः परिचयं प्रस्तौति। अत्र विवेचितेषु विषयेषु धर्मलक्षण-देव-योगवर्णनम्-वैदिकसमाज-वर्णाश्रम-संस्कार-पञ्च्महायज्ञ-दार्शनिकप्रवृत्ति-नारिस्वारूपादय-पुरुषार्थवर्णनं। मुगलानाम्, ग्रीकाशकादिनां योगदान प्रभृतयश्च विषया प्रामुख्यम्भजमाना: सन्ति। तत्रापि महत्त्वपूर्णो विषयोऽत्र विविचितोऽस्ति। सुप्रसिद्ध्शङ्कराचार्यपीठ-ज्योतिर्लिङ्ग-शक्तिपीठतीर्थानां विवेचनं तथा भारतीयजीवने इति व्याख्यानम्। एवं ग्रन्थोऽयम् संपूर्णामपि भारतीयां संस्कृतिं प्राचीनकालाद् आधुनिककालं यावत् सामाजिक-राजनैतिक-धार्मिकाऽऽर्थिक-सान्स्कृतिक स्वरूपविवेचनदृष्ट्या हस्तामलकवत् प्रस्तौति।

Write a review

Your Name:


Your Review: Note: HTML is not translated!

Rating: Bad           Good

Enter the code in the box below: