सर्वमङ्गला (कवितासङ्ग्रः) - राम करण शर्मा

सर्वमङ्गला (कवितासङ्ग्रः) - राम करण शर्मा
Product Code: ISBN 81-7081-360-3
Availability: In Stock
Price: Rs.300 Rs.240
Qty:     - OR -   Add to Wish List
Add to Compare

सप्ततिवर्षदेश्यस्य लेखकस्य सप्ततिशीर्षात्मक एष सप्तमः प्रकाशितः श्रव्यपद्यकाव्यसमवायसर्गः। संभूय गगनगुणवेदभूमि (१४३०) मिता: श्लोका इह समुपनिबद्धा:। स्वतन्त्रता परस्परतन्त्रानुवर्त्तिनी काम्यतमाऽस्ति कवे:। "जयति मम भक्तिबन्ध:" इत्येषाऽस्ति प्रार्थना भक्तिमयी। सहैवानया परमेश्वरस्य मानवसम्बोधनत्मकोऽत्र वर्त्तते सवातन्त्र्योद्वारः 'न मां बधान" - इत्युदीरित:। 'निरुत्तरशतकम्' 'उपलाम्भशतकम्', इति च शतके द्वे अपि निबद्धे। आगामिन्यां शताब्द्यां वसुन्धरामाहह्वयिष्यमाणस्य धूमकेतो: प्रत्याक्रमणाय, पूर्वत एव मानवानामुद्योगामिनिवेशम् व्यनक्ति "धूमकेतुपञ्चाशिकां"। न्यूयार्कनगरस्थातिथेयसदने विलसन्त्या मार्जाया कयापि सहालपति कवि। 'मार्जारि मानवं ब्रूते इत्यत्र। अत्र वर्तते प्रेमा 'सदाऽविभक्तः' प्रेम्बुधेस्तुषारा गगन इमे तारिका भान्ति' इत्येवं सर्वमङ्गलाशंसामयी सर्वमङ्गलां सादरम् सश्रद्धं सानेहं स्पृशति हॄदयानि सहृदयानामिति।  

 

Write a review

Your Name:


Your Review: Note: HTML is not translated!

Rating: Bad           Good

Enter the code in the box below: