राष्ट्रबंधु नाम (नाटकं)

राष्ट्रबंधु नाम (नाटकं)
राष्ट्रबंधु नाम (नाटकं)
Product Code: ISBN 81-7081-313-1
Availability: In Stock
Price: Rs.200 Rs.160
Qty:     - OR -   Add to Wish List
Add to Compare

राष्ट्रबंधु नाटकमिदं गुर्जर क्षेत्र घटित घटनामाधारीकृत्य १९४७ तमे वर्षे भारतस्वतनन्यकालिकेति हासा दुग्धरित्य गवर्तिमस्ति।  स्वतंत्रताप्रदान प्रसंगे ब्रिटिश शासनेन देशीय राजानः स्वायत्त शासनेन भारत पाकिस्थानयोः कयोरेकस्मिन वा यन्युज्य स्थातुं स्वच्छंदा: कृता आसन।  अस्मिन्नेव संरम्भे काष्ठिनया वाड़स्य सम्राट रसूलखानो जनतामनपेक्ष्य समस्तकरहिंदु राजभि: ८० प्रतिशत हिंदु प्रजाभि: सह  पाकिस्थानेमिलितुम निर्णातवान।  

तत: सकलान्यापितत्र महातीर्थानि पाकिस्थाने निविषमानान्यासं एतद्विरोधे हिंदु मुसहमान जनताभि: सहैव तकत्या राजनीतिज्ञ: पटेलादयो।  जनबलेन राज्ञितिचक्रास्त्रं प्रक्षिप्य काठियावाड़ाद्रसूल खानमपाकुर्वन इति तिरोहितेतिहास माश्रित्य कवि: कल्पनाभि: सम्पोषय रचयामासा।  अस्य नाट्यशास्त्रानुसारं सर्वत्र नाट्याङ्गप्रयोगेण कठोप कथन चातुर्येण देशभक्तिममयत्वेना वश्यमुत्प्रेक्ष्यते रोचकत्वं।   

Write a review

Your Name:


Your Review: Note: HTML is not translated!

Rating: Bad           Good

Enter the code in the box below: