भट्टोजिदीक्षितेन नागेशभट्टेन च प्रतिपादितानां केषाञ्चन वैयाकरणसिद्धान्तानां तुलनात्मकमध्ययनम् - डाo सुरेन्द्र झा

भट्टोजिदीक्षितेन नागेशभट्टेन च प्रतिपादितानां केषाञ्चन वैयाकरणसिद्धान्तानां तुलनात्मकमध्ययनम् - डाo सुरेन्द्र झा
भट्टोजिदीक्षितेन नागेशभट्टेन च प्रतिपादितानां केषाञ्चन वैयाकरणसिद्धान्तानां तुलनात्मकमध्ययनम् - डाo सुरेन्द्र झा
Product Code: 8170814308
Availability: In Stock
Price: Rs.400 Rs.320
Qty:     - OR -   Add to Wish List
Add to Compare

नूतनशिक्षणदीक्षितेषु साम्प्रतिकगवेषकविद्यार्थिविपश्चित्सु शब्दशास्त्रीयमूलालापनमपि कठिनकठिनम्, का कथा मतमतान्तरालोचनप्रत्यालोचनवैचक्षण्यसम्भाव्यनिष्कर्षप्रकर्षप्रापणियताया:। तत्रापि वैयाकरणदिग्देशदिग्गजयो: भट्टोजिदीक्षितनागेशभट्टयो: परमपाण्डित्यप्रचोदितसिद्धान्ता: नितान्तमुद्वेजयन्तितत्त्वबुभुत्सुचेत:। विषयमिममाश्रित्य प्राचीनगुरुशिष्यपरम्पारेण गौरवास्पदगुरोर्गरिमागर्भितेन विद्वत्तल्लजेन प्रणीतोsयं ग्रन्थो नूनं चिरप्रतीक्षितापेक्षितशाब्दिकरिक्तक्षेत्रं पिपर्ति। ग्रन्थेsस्मिन् अन्तरुदरे वैयाकरणजगति प्रसिद्धैकोनत्रिन्शत्सिद्धान्ता​: सयुक्तिखण्डनमण्डनपूर्वका: प्रदत्तप्रामाणिकनिष्कर्षा: सुक्ष्मेक्षिकया मीमांस्यन्ते।

दीक्षितस्य च  नागेशस्य ग्रन्थोदधिमन्थनात्।

यत्नादुत्थामृतन्तत्त्वम्पीत्वा प्रीणन्तु पाठका:।।

Write a review

Your Name:


Your Review: Note: HTML is not translated!

Rating: Bad           Good

Enter the code in the box below: