मृच्छकटिकस्य धर्मशास्त्रीयसमीक्षा - डाॅ सनन्दनकुमार त्रिपाठी

मृच्छकटिकस्य धर्मशास्त्रीयसमीक्षा - डाॅ सनन्दनकुमार त्रिपाठी
Product Code: ISBN 81-7081-663-7
Availability: In Stock
Price: Rs.400 Rs.320
Qty:     - OR -   Add to Wish List
Add to Compare

साहित्यं हि तात्कालिकसमाजस्य दर्पण इति प्रसिद्धम्। तत्र निखिललोकव्यवहारदर्पणोपमे संस्कृतकाव्ये सकलशास्त्रवद् धर्मशास्त्रमपि प्रतिबिंबते। महाकविशूद्रकप्रणीतं मृच्छकटिकं नाम प्रकरणं दृश्यकाव्यम्। तत्र भूयांसो धर्मशास्त्रविषयाः समुपलभ्यन्ते। तेषां सङकलनं धर्मशास्त्रदृष्टया समीक्षणं च जिज्ञासुनां महोपकाराय कल्पेत। इदानिन्तनः समाजो धर्मपथात् प्रविचलति। मृच्छकटिककालिकसमाजस्य धर्मशास्त्रसम्मतता जीवनसरिणिदानिन्तनं समाजं धर्ममयजीवनाय प्रेरयेदिति धिया ग्रंथोऽयमुपनिबद्धः। प्रस्तुतोऽयं ग्रन्थः सप्तस्वध्यायेषु विभक्तः। अत्र शूद्रकस्य मृच्छकटिकस्य च परिचयः, मृच्छकटिके धर्मः, वर्णाश्रमधर्मपुरुषार्थसदाचाराः, संस्कारपञ्चमहायज्ञदानशुद्धयः, राजधर्मः, स्त्रियाधर्मो धनं च, प्रकीर्णविविधविषयाश्च धर्मशास्त्रीयस्वरूपप्रदर्शनपुरस्सरं समीक्षितानि। एवमयं ग्रन्थो मृच्छकटिके लभ्यमानानि धर्मशास्त्रीयतत्त्वानि काव्यशास्त्रीयवैशिष्ट्येन सह प्रकाशयति।

Write a review

Your Name:


Your Review: Note: HTML is not translated!

Rating: Bad           Good

Enter the code in the box below: