Sanskrit Grammar

Display: List / Grid
Show:
Sort By:
Brahmi Script - Its paleography (From third century AD to sixth century AD) - DR. RAVINDRA KUMAR VASISHTHA
The present work 'Brahmi script-Its Palaeography' revolves around the process which caused the chang..
Rs.450 Rs.360
अर्थ विज्ञान-संस्कृत व्याकरण एवं काव्यशास्त्र का योगदान - डा. कमलाकान्त मिश्र Semantics: Contribution of Sanskrit Grammar and Poetics
अर्थतत्त्व के सम्यक् परिज्ञान के लिए ही शब्द का प्रयोग होता है। अतएव शब्द से अर्थ की अभिव्यक्ति..
Rs.400 Rs.320
पतंजलिकृत महाभाष्य के श्लोकवार्त्तिक - डॉ. कमला भारद्वाज
लगभग २६० श्लोकवार्तिक महाभाष्य में आद्योपांत अनुस्यूत हैं, जिनमें सरस रोचक शब्दों में व्याकरण के निय..
Rs.500 Rs.400
भट्टोजिदीक्षितेन नागेशभट्टेन च प्रतिपादितानां केषाञ्चन वैयाकरणसिद्धान्तानां तुलनात्मकमध्ययनम् - डाo सुरेन्द्र झा
नूतनशिक्षणदीक्षितेषु साम्प्रतिकगवेषकविद्यार्थिविपश्चित्सु शब्दशास्त्रीयमूलालापनमपि कठिनकठिनम्, का कथ..
Rs.400 Rs.320
रूपमालाविमर्श: (श्रीमत्परमहंस-परिव्राजाकार्य-विमलसरस्वतीविरचितायाः-रूपमालायाः विवेचनात्मकमध्ययनम्) - डाॅ सुरेश चन्द्र शर्मा
संस्कृतव्याकरणशास्त्रस्य प्रकियाग्रन्थपरम्परायां विमलसरस्वतीविरचितायाः रूपमालाया: महत्त्वपूर्णं स्था..
Rs.300 Rs.240
व्याप्तिसप्त्कसर: - डॉ. पीयूषकांत दीक्षित
प्रसत्तफानुप्रसत्तफविषयनिरोपणोचित: चिंतामणि - माधुरी-दीधिति गादाधारी - जगदीशी-तत्त्वालोक टिपण्णी सहि..
Rs.400 Rs.320
साहित्यदर्पणम
साहित्यदर्पणस्य ग्रन्थयस्योपरि यद्यपि बह्वयः टीकाः कृत व्याख्याकारै:,परं समुपलभ्यन्ते अष्टवैव टीकाः ..
Rs.5,000 Rs.4,000